Bharat Vivekom Natok Bengali Analysis | Class 11 Sanskrit Natok Bharat Vivekom | ভারতবিবেকম্ বাংলায় অনুবাদ | একাদশ শ্রেণী সংস্কৃত ভারতবিবেকম্

ভারতবিবেকম্
ভারতবিবেকম্


Bharat Vivekom Natok Bengali Analysis

Class 11 Sanskrit Bharat Bibekom

Bharat Bibekom

ভারতবিবেকম্ বাংলায় অনুবাদ

একাদশ শ্রেণী সংস্কৃত ভারতবিবেকম্



॥ भारत-विवेकम् ॥

।।ভারতবিবেকম্।। 

(प्रथमदृश्यम् )

৷৷ প্ৰথমদৃশ্যম্ ৷৷


श्रीरामकृष्णेन सह श्रीनरेन्द्रस्य साक्षातकारः 

শ্রীরামকৃষ্ণেন সহ শ্রীনরেন্দ্রস্য সাক্ষাৎকারঃ

स्थानम्--कलिकाता-सिमुलियाञ्चले श्रीसुरेन्द्रनाथ - मित्रस्य गृहम् । 

স্থানম্ - কলিকাতা-সিমুলিয়াঞ্চলে শ্রীসুরেন্দ্রনাথ মিত্রস্য গৃহম্।

समयः--रात्रेः सप्तमघटिका (रख्रीष्टाव्दः १८८१ ) श्रीरामकृष्णदेवः, श्रीसुरेन्द्रनाथमित्रः, भक्ताश्च।

সময়ঃ - রাত্রেঃ সপ্তমঘটিকা (খ্রীষ্টাব্দঃ ১৮৮১) শ্রীরামকৃষ্ণদেবঃ, শ্রীসুরেন্দ্রনাথমিত্রঃ, ভক্তাশ্চ ।


श्रीरामकृष्णः--मातः! मातस्तुभ्यं नमः । जयति जयति यति-जनगति-जननी भवतारिणी । नियत-विहित- सुतशतहित बन्ध-मोक्षकारिणी ॥ गृह- शतशत- विरचनरत-कोटिदुःखहारिणी । ममताघन-करुणानयन-तृषित - शान्तिकारिणी ॥ सदाऽकारणकृपाकारिणि ! तनय-तनय-पुण्यविनय धन्यं मां कुरु जननि !

শ্রীরামকৃষ্ণঃ - মাতঃ ! মাতস্তুভ্যং নমঃ। জয়তি জয়তি যতি-জনগতি-জননী ভবতারিণী। নিয়ত-বিহিত-সুতশভহিত-বন্ধ-মোক্ষকারিণী।। - গৃহ-শতশত-বিরচন-রত-কোটিদুঃখ-হারিণী। মমতা-ঘন-করুণনয়ন-তৃষিত-শান্তিকারিণী।। সদা কারণকৃপাকারিণী ! তনয়-তনয়-পুণ্য-বিনয়-ধন্যং মা কুরু জননি!

मातः! जगतः शतशतक्लेशाः मम हृदयं विदारयन्ति । त्वं कृपया साधनशतं मां विज्ञापितवती । किन्तु कुत्र ममोत्तरसाधकाः ? उत्तरसाधकनित्यदर्शनलालसा हृदयं मम निरन्तरं क्लिश्नाति । जगज्जननि ! मम शिवसमोत्तरसाधको यदर्थमहं नित्यमपेक्षे? कुत्र

মাতঃ ! জগতঃ শতশতক্লেশাঃ মম হৃদয়ং বিদারয়ন্তি। ত্বং কৃপয়া সাধনশত মাং বিজ্ঞাপিতবতী। কিন্তু কুত্র মমোত্তরসাধকাঃ ? উত্তরসাধকনিত্যদর্শনলালসা হৃদয়ং মম নিরন্তরং ক্লিশ্নাতি। জগজ্জননি ! মম শিবসমোত্তরসাধকো যদর্থমহং নিত্যমপেক্ষে ? কুত্ৰ 

सुरेन्द्रनाथः - (स्वगतम्) अहो! मधुरेयं सन्ध्या ! पुनः गुरुदेवस्य अनिर्वचनीयों महिमा ! यत्रैव एष तिष्ठति, तत्स्थानं क्षणाज्जायते देवमन्दिरसदृशम् । शरीरादस्य निरन्तरं प्रसरति ज्योतिर्धारा, वाक्यान्निर्गलति निरन्तर प्रवाहि-सुरधनिधारेव सुधा, हास्यान्निःसरतिअरुणकिरणराशिः।

সুরেন্দ্রনাথঃ - (স্বগতম্) অহো! মধুরেয়ং সন্ধ্যা। পুনঃ গুরুদেবস্য অনির্বচনীয়ো মহিমা! যত্রৈব এষ তিষ্ঠতি, তৎস্থানং ক্ষণাজ্জায়তে দেবমন্দিরসদৃশম্। শরীরাদস্য নিরন্তরং প্রসরতি জ্যোতির্ধারা, বাক্যান্নিগলতি নিরম্ভর-প্রবাহি-সুরধনিধারেব সুধা, হাস্যান্নিঃসরতি অরুণকিরণরাশিঃ।

श्रीरामकृष्णः - (सुरेन्द्रमुद्दिश्य ) सुरेन्द्र! भृशं वाञ्छामि मातृकास्तुतिं श्रोतुम्। कश्चन तरुणगायकवरस्तव गृहसकाशे विद्यते वा ? तस्मै चेतो ममोत्कण्ठते।

শ্রীরামকৃষ্ণঃ (সুরেন্দ্রমুদ্দিশ্য) - সুরেন্দ্র! ভূশং বাঞ্ছামি মাতৃকাস্তুতিং শ্রোতুম্। কশ্চন তরুণগায়কবরস্তব গৃহসকাশে বিদ্যতে বা? তস্মৈ চেতো মমো কণ্ঠতে।


सुरेन्द्रः--देव!


विद्यते मम गृहसकाशे नरेन्द्रनाथनामधेयः दत्तवंशोद्भवोयुवकः । साम्प्रतं सः विद्यार्जनरतः, ब्राह्ममन्दिरादिकञ्च गच्छति। तरुणे वयसि


वर्तमानोऽपि असौ सत्यमेव संगीतनिपुणः । -


श्रीरामकृष्णः—(हर्षान्वितः) किं नाम ? नरेन्द्र इति? सत्यं सर्वनरश्रेष्ठ एवासाविति कथं मह्यं प्रतिभाति ? अथवा कारणं वा स्निह्यत्यस्मिन्मम मनः । अहो ! अपूर्वं वस्तु खलु मनो यदनागतकारणं सूचयति ।


(जननीं भवतारिणीमुद्दिश्य बद्धाञ्जलिर्भूत्वा )


जननि ! अप्येष नरेन्द्रो वरणीयतमो मम मानसपुत्रः स्यात् । मातःकृपामयि ! कदापि त्वं मृषा न निर्दिशसि । सत्वरं ब्रूहि, मातः । एष नरेन्द्र एव मम श्रेष्ठ उत्तरसाधकः स्यात् ?


(सुरेन्द्रमुद्दिश्य ) सुरेन्द्र!


नरेन्द्रनामधारिणे तरुणाय सन्देशं मे प्रेषय । तद्दर्शनायाहमाकुलो वर्ते ।


सुरेन्द्रः- (विस्मयमापन्नः)


नैष नरेन्द्रो गुरुदेवपरिज्ञातः । किन्तु कथमयं गुरुदेवो मे तस्मै भृशमुत्कण्ठते ? अथवा गहना खलुमहतां चित्तवृत्ति ।


(श्रीरामकृष्णमुद्दिश्य) देव !


अहं यामि|भवता क्षणमास्यताम् । अचिरेण प्रत्यावर्तिष्येऽहम्। श्रीरामकृष्णः -- अहो ! तरुण एव शिक्षणीयः ।


कोमलहृदयत्वात्सर्वमेव तस्य हृदि भवत्यङ्कितम् । काङ्क्षाम्यहं द्रष्टुं जटाजुट-धारिणं सर्वभारवाहिनं सुरधनि- कलकलधारामलिनं शिवं


विश्वस्य शङ्करं ममोत्तरसाधकम् ।


(सुरेन्द्रनाथ नरेन्द्रेण सह प्रत्यावृत्तः )

नरेन्द्रनाथ :--- ( प्रविश्य) साधवे नमः ।


(श्रीरामकृष्णस्तं निपुणं पश्यति । नरेन्द्रश्च किञ्चित्पर्याकुलो दृश्यते । श्रीरामकृष्णः---:--- (स्वगतम्) एष एव स वालको यदर्थमहं नक्तन्दिवं प्रार्थये। कोमलकुञ्चितकेशदाम-सुसज्जशिरस्काकर्ण-विस्फारितनयनोऽयं दर्शनदानेनैव मातुलनं नन्दयति । हृदयतटिनी मम सगर्जनं प्रवहतितरां सागरसंगमे सागरजलस्फीतिप्रभावात्यथागङ्गतोयधारा ।नटनृत्यचटुलमिव भासते मम चित्तस्थलं यत्र मम स्मृतिगुल्मदलं कम्पते मलयपवनस्पर्शत्पुलकाकुलं वेणुवनं यथा । नरेन्द्रनाथः---(स्वगतम्) अहो ! कथमहं नात्मानं प्रशमयितुं समर्थोऽस्मि ! नाहं स्वीकरोमि स्वीकरिष्यामि वा तथापि हृदयं मे एष एव हृदयानन्दश्चन्द्रोयस्यानन्दरश्मीश्चकोर इवाहं पिवामि । कोऽसौ महानुभावः कोटिसूर्यसमप्रभः अथ च कोटिचन्द्रसुशीतलो राजते धरातले ? अथवा क्षणिकः. क्षणिक एव मे चित्तविकारः ? मानवशरीरेः भागवतसत्तारोपं नाहं कदापि स्वीकरिष्यामि । धिमम विद्या यदित्थमपप्रलापमिवाहं कृतवान्, धिङ्माम् ।


श्रीरामकृष्णः---(स्वगतम्) निवारिता मम दीर्घपिपासा श्रेष्ठभक्तसन्तानवदनकमलनिरीक्षणेन, एष एव मम सर्वशुभङ्करसदाशिव आकर्णविस्तृतनयनेन्दीवरो भुजयुगनिन्दित-करिकर युगधारी व्यूढोरस्कः सदाशिवः अधुना सुरेन्द्रेण सह समायातः । अहो ! आनन्दविह्वलः किमहं करिष्यामि !


(आनन्देननृत्यति) नरेन्द्रनाथः---(स्वगतम्) कथमुन्मत्त इव नरीनृत्यमान एष जनो मम हृदयं पर्याकुलयति। अथवैष मम चित्तस्य भ्रमः । सुरेन्द्रः---भगवन्! व्यामोह इव मम समुपजातो यदहमेनं नरेन्द्र पितृपरिचयादिक्रमेण भवत्सकाशे नासादितवान्।

श्रीरामकृष्णः - सुरेन्द्र ! एष मम जन्मजन्मान्तरपरिचितो जनः; कथं तद्दत्तपरिचयापेक्षी भवेयम्? अथवा नायमुद्वेगकारणम् ! (नरेन्द्रमुद्दिश्य ) नरेन्द्र! त्वन्मुखान्मातृनाम भृशं श्रोतुकामोऽस्मि । संगीतेन कुरु मम चित्तविनोदनम् ।


नरेन्द्रः--- जननी मयि प्रसीदतु । (गायति) मनो निभृतं पश्य श्यामां जननीम् । श्मशानवासिनीं नृमुण्डमालिनीम् । हिमाचलनन्दिनीं विश्वपालिनीम् । मनो मेऽहर्निशं पश्य जगद्धात्रीं भवबन्धहारिणीं शक्तिस्वरूपिणीं जननीम् ।


श्रीरामकृष्णः -- नरेन्द्र! अपूर्वः तव कण्ठस्वरः | अपरिमितञ्च तव भक्तिमाहात्म्यम्।


(स्वगतम्)जननि!देविभवतारिणि त्वं भृशं कृपापरायणा यथैष एव वरेण्यसन्तानो देशस्य सर्वकालिमानं दूरीकर्तुं शक्नुयात् ।


(श्री यतीन्द्रविमल चतुर्धुरिणा विरचितात् भारत-विवेकमिति नाटयग्रन्थाद्गृहीतम्।)



সুরেন্দ্রনাথঃ - দেব! বিদ্যতে মমগৃহসকাশে নরেন্দ্রনাথনামধেয়ঃ দত্তবংশোত্তবো যুবকঃ । সাম্প্রতং


সঃ বিদ্যার্জনরতঃ, ব্রাহ্মমন্দিরাদিকঞ্চ গচ্ছতি। তরুণে বয়সি বর্তমানোঽপি অসৌ সত্যমেব সঙ্গীতনিপুণঃ।


শ্রীরামকৃষ্ণঃ - (হর্ষান্বিতঃ) কিং নাম? নরেন্দ্র ইতি ? সত্যং সর্বনরশ্রেষ্ঠ এবাসাবিতি কথং মহ্যং প্রতিভাতি? অথবাংকারণং বা স্নিহ্যত্যস্মিন্ মম মনঃ। অহো ! অপূর্বং বস্তু খলু মনো যদনাগতকারণং সূচয়তি।


(জননীং ভবতারিণীমুদ্দিশ্য বদ্ধাঞ্জলির্ভূত্বা) জননি!অপ্যেষ নরেন্দ্রো


বরণীয়তমো মম মানসপুত্রঃ স্যাৎ। মাতঃ কৃপাময়ি। কদাপি ত্বং মৃষা ন নির্দিশসি। সত্বরং ক্রহি, মাতঃ। এষ


নরেন্দ্র এব মম শ্রেষ্ঠ উত্তরসাধকঃ স্যাৎ?


(সুরেন্দ্রমুদ্দিশ্য) সুরেন্দ্র ! নরেন্দ্রনামধারিণে তরুণায় সন্দেশং মে প্রেষয়। তদ্দর্শনায়াহমাকুলো বর্তে। সুরেন্দ্রঃ (বিস্ময়মাপন্নঃ) - নৈষ নরেন্দ্রো গুরুদেবপরিজ্ঞাতঃ। কিন্তু কথময়ং


গুরুদেবো মে তস্মৈ ভূশমুকণ্ঠতে? অথবা গহনা খলু মহতাং চিত্তবৃত্তিঃ।


(শ্রীরামকৃষ্ণমুদ্দিশ্য) - দেব!অহং যামি। ভবতা ক্ষণমাস্যতাম্। অচিরেণ


প্রত্যাবর্তিষ্যেহম্।


শ্রীরামকৃষ্ণঃ - অহো! তরুণ এর শিক্ষণীয়ঃ। কোমলহৃদয়ত্বাৎ সর্বমেব তস্য


হৃদি ভবত্যঙ্কিতম্। কাঙ্ক্ষাম্যহং দ্রষ্টুং জটাজুটধারিণং সর্বভারবাহিনং সুরধনি কলকলধারামলিনং শিবং বিশ্বস্য শঙ্করং মমোত্তরসাধকম্।


(সুরেন্দ্রনাথো নরেন্দ্রেণ সহ প্রত্যাবৃত্তঃ )


নরেন্দ্রনাথঃ - (প্রবিশ্য) - সাধবে নমঃ ।


(শ্রীরামকৃষ্ণস্তং নিপুণং পশ্যতি। নরেন্দ্রশ্চ কিঞ্চিৎ পর্যাকুলো দৃশ্যতে)। শ্রীরামকৃষ্ণঃ - (স্বগতম) এষ এব স বালকো যদর্থমহং নক্তন্দিবং - প্রার্থয়ে।কোমলকুঞ্চিতকেশদাম -সুসজ্জশিরস্কাকর্ণ-বিস্ফারিতনয়নোংয়ং দর্শনদানেনের মামতুলনং নন্দয়তি। হৃদয়তটিনী মম সগর্জনং প্রবহতিতরাং





 







 







Newton Hossain

Newton Hossain, the founder of this blog, is a Lecturer of the English Language and also loves to explain Life science and Geography.

Post a Comment (0)
Previous Post Next Post