Dash Kumar Charitam Class 11 Sanskrit Bengali Analysis | দশ কুমার চরিতম এর বংলা অনুবাদ | একাদশ শ্রেণী সংস্কৃত দশকুমার চরিতম

॥दशकुमारचरितम्॥ দশকুমারচরিতম

॥दशकुमारचरितम्॥ দশকুমারচরিতম 




 Dash Kumar Charitam Bengali Meaning Class 11 Sanskrit

 দশ কুমার চরিতম এর বংলা অনুবাদ

একাদশ শ্রেণী সংস্কৃত দশ কুমার চরিতম 


॥दशकुमारचरितम्॥

 पूर्वपीठिका 

प्रथमोच्छ्रासः


ब्रह्माण्डच्छत्रदण्डः श्वतधृतिभवनाम्भोरुहो नालदण्डः


क्षोणीनौकूपदण्डः क्षरदमरसरित्वट्टिकाकेतुदण्डः । ज्योतिश्वक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रविक्रमस्ते वितरतु विवुधद्वेषिणां कालदण्डः ॥ अस्ति समस्त नगरीनिकषायमाणा


शश्वदगप्यपष्यविस्तारितमणिगणादिवस्तुजात व्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी । तत्र वीरभटपटलोत्तरङ्गतुरङ्गकुञ्जरम करभीषणसकलरिपुगणकटकजलनिधिमथनमन्दरायमाणसमुद्दण्डभुजदण्डः, पुरंदरपुराङ्गणवनविहरणपरायणगीर्वाणतरुणगणिकागणजेगीयमानयातिमानया


शरदिन्दुकुन्दघनसारनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशमूर्त्या रचितदिगन्तरालपूर्त्याकीर्त्याभितः सुरभितः,


स्वलोकशिखरोरुचिररत्नरत्नाकरवेलामेखलायितधरणीरमणीसौभाग्यभोगभाग्यवान्, अनवरतयागदक्षिणारक्षितशिष्टविशिष्टविद्या संभारभासुरभूसुरनिकरः, विरचितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, राजहंसो नाम घनदर्पकंदर्पसौन्दर्यहृद्यनिरवद्यरूपो भूपो बभूव । तस्य वसुमती नाम सुमती लीलावती कुलशेखरमणी रमणी बभूव ।


तस्य राज्ञः परमविधेया धर्मपालपद्मोद्भवसितवर्मनामधेया अमात्यास्त्रयोऽभुवन् । तेषां सितवर्मणः सुमतिसत्यवर्माणौ, धर्मपालस्य सुमन्त्रसुमित्रकामपालाः, पद्मोद्भवस्य सुश्रुतरत्नोद्भवाविति तनयाः समभुवन् । तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्ध्वा तीर्थयात्राभिलाषी देशान्तरमगमत्। विटनटवारनारीपरायणो दुर्विनीतः कामपालो जनकाग्रजन्मनोः शासनमतिक्रम्य


भुवं बभ्राम। रत्नोद्भवोऽपि वाणिज्यनिपुणतया पारावारतरणमकरोत्। इतरे मन्त्रिसूनवः पुरन्दरपुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन्।


ततः


कदाचिन्नानाविधमहदायुधनैपुण्यरचितागण्यजन्यराजन्यमौलिपालिनिहितसायको


मगधनायको मालवेश्वरं प्रत्यग्रसंङ्गामघस्मरं समुत्कटमानसारं मानसारं प्रति सहेलन्यक्कृतजलधिनिर्घोषाहंकारेण भेरीझङ्कारेण


हठिकाकर्णनाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं


विघूर्णयन्निजभरनमन्मेदिनीभरेणायस्तभुजगराजमस्तकबलेन चतुरङ्गश्चलेन


संयुतः सङ्ग्रमाभिलाषेण रोषेण महताविष्टो निर्ययौ। मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम । तयोर्मध्ये शस्त्राशस्त्रि हस्ताहस्ति परस्पराभिहतसैन्यं जन्यमजनि। तत्र मगधराजः प्रक्षीणसकलसैन्यमण्डलं मालवराजं जीवग्राहमभिगृह्य कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास ।

Newton Hossain

Newton Hossain, the founder of this blog, is a Lecturer of the English Language and also loves to explain Life science and Geography.

Post a Comment (0)
Previous Post Next Post